B 269-33 Mārgaśīrṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/33
Title: Mārgaśīrṣamāhātmya
Dimensions: 28.5 x 14 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/964
Remarks:


Reel No. B 269-33 Inventory No. 81596

Title Mārgaśīrṣamāhātmya

Remarks assigned to the Śkandapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.5 x 14.0 cm

Folios 70

Lines per Folio 10–11

Foliation figures in the both margin of the verso

Scribe Bālakṛṣṇa

Date of Copying ŚS 1749

Place of Deposit NAK

Accession No. 1/964

Manuscript Features

Marginal Titie Mā.ºº in the left margins of verso

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ saras-(!)svatīñ caiva tato jayam udīrayet ||

yaśōdānaṃdanaṃ vaṃde jagadānandakāraṇam ||

bhuktimuktipradaṃ kṛṣṇaṃ mādhavaṃ bhaktavatsalam ||

māhātmye mārggamāsasya śaukanapraśnam uttamam ||

vratoktir g-gopakanyānāṃ kṛṣṇasaṃprāptikautukau (!) ||

varadānaṃ gopikābhyaḥ svagṛhapreṣaṇan tathā ||

kṛṣṇasya gītaśravaṇāt tāsaām agamanaṃ punaḥ ||

tābhir bhagavataḥ krīḍāvarṇaṇaṃ paramotsavaḥ || (fol. 1v1–5)

End

iti vai mārgamāsasya mahātmyam api durl-labham ||

mahātmyaśravaṇenāpi labhyate vāṃchitaṃ phalam ||

sahovratam idaṃ kalāvatitarāṃ suguptikṛtaṃ

yamena hī haripriyaṃ bhavavimuktidaṃ yan nṛṇām ||

karoti yo naraḥ sahasi śaktitaḥ kiṃcana

tad eva bahulaṃ bhaved ubhayalokasaṃsiddhaye || ❁ || (fol. 70r8–10)

Colophon

iti śrīskandapurāṇe mārgaśirṣamāhātmye trayoviśodhyāyaḥ || saṃvat 1749 samaya śrāvaṇaśuklāṣṭamyāṃ ravau bālakṛṣṇenāleṣI (fol. 70r10–11)

Microfilm Details

Reel No. B 269/33

Date of Filming 30-4-(19)72

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-04-2004

Bibliography